SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRART, MYSORE 397 ढेति वा प्रत्यङ्गिरा धूमवती सावित्री गायत्री सरस्वती ब्रह्मानन्दकळेति । ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अघि विश्व निषेदुः । यस्तन्न वेद किमृचा कारष्यति । य इत्तद्विगु(दु)स्त इमे समासते । इत्युपनिषत् ॥ ॥ बढ़चोपनिषत्समाप्ता ॥ प्रतिपाद्याविषयः__ अत्र ब्रह्मादिभिः कामकलाबलेन जगत्सृष्टयुपवर्णनपूर्वकं त्रिपुरसुन्दरीललितापञ्चदशाक्षरीषोडशीविद्या बालादिसरस्वत्यन्ता महाविद्याश्च सूचिताः । सर्वासामासां विद्यानां प्रणवविद्यायामुपसंहारश्च प्रदर्शितः ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रोपलभ्यते । ऋक्शाखीयेति मुद्रितेयमुपनिषत् ॥ No. 364 (B 913/6). Substance-Paper. Size-8x6 inches. Character-Grantha. Folios-50-53. Lines on a page-15. Letters in a line--22. * बिल्वोपनिषत्. * Bilvopanisat. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incomplete____Complete. Subject in brief : This Upanisat describes, in the form of a dialogue between Bilva Muni and Maheswara, the creation of Bilva tree, its greatness and the method and fruits of worshipping Siva with its petals, etc. उपकमः ओं, सह नावत्विति शान्तिः । ओं, अथ सनत्कुमारो भगवन्तं परमेश्वरं परिसमेत्योवाच Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy