SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 396 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेद: उपसंहारः यूप आशा रशना मनोगतः कामः पशुः केशा दर्भा इन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवंषि अहिंसा इष्टयस्त्यागो दक्षिणा प्रतिपाद्यविषयः No. 360 कोशवत्. वक्तव्यविशेषः No. 360 काशवत् . No. 363 (B 467). बढचोपनिषत् . Bahvrcopanisat. Substance-Paper. Letters in a line-20. Size-8x6 inches. Age of Ms.- Modern. Condition of Ms.-Good. Character-Andhra. Correct or incorrect-Correct. Folios--239. Complete or incompleteLines on a page-11. Complete. उपक्रम:_____ओं वाङ्मे मनसीति शान्तिः ॥ देवी हकाऽग्र आसीत् । सैव जगदण्डमसृजत । कामकलेति विज्ञायते । शृङ्गारकलेति विज्ञायते । तस्या एव ब्रह्मा अजीजनत् । विष्णुरजीजनत् । रुद्रोऽजीजनत् । सर्वे मरुद्गणा अजीजनन् । गन्धर्वाप्सरसः किंनरा वादित्रवादिनस्समन्तादजीजनन् । भोग्यमजीजनत् । सर्वमजीजनत् । सर्व शाक्तमजीजनत् ॥ उपसंहारः याऽसौ सोऽहमस्मीति वायाभाव्यते सैषा षोडशीस्त्रीविद्या पञ्चदशाक्षरी महात्रिपुरसुन्दरी बाला आम्बकेति वा सकळेति वा मातङ्गीति स्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति वाराहाति तिरस्करणी राजमातङ्गीति वा शुकश्यामळेति वा लघुश्यामळेति वा अश्वारू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy