SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 393 ऋग्वेदो गार्हपत्यश्च पृथिवी ब्रह्म एव च । अपरस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ उपसंहारः सा नाडी सूर्यसङ्काशा सूर्य भित्त्वा तथा परम् । द्वासप्ततिसहस्राणि नाडी भित्त्वा स मूर्धनि ॥ शङ्करस्सर्वभूतानां सर्व व्याप्यैव तिष्ठति । कांस्यखण्डनिनादस्तु यथा लीयति शान्तये ॥ ओंकारस्तु तथा योज्यश्शान्तये सर्वमिच्छता। यस्मिन् स लीयते शब्दः तत्परं ब्रह्म गीयते ॥ ध्रुवं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते । सोऽमृतत्वाय कल्पत इति । प्रणवोपरि परं ब्रह्म लीयते ॥ ॥ इति प्रणवोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः No. 358 कोशवत्. वक्तव्यविशेषः No. 358 कोशवत्। No. 358 कोशापेक्षयाऽत्र तत्रतत्र पाठवैलक्षण्यं दृश्यते ॥ No. 358 कोशे त्वस्या एवोपनिषदः प्रणवशरीरोपनिषदिति नाम लिखितं दृश्यते ॥ No. 360 (B 466/1). प्राणाग्निहोत्रोपनिषत्. Prāṇāgnihotropanișat. Substance-Paper. Age of Ms.-Old. Size-8x6 inches. Condition of Ms.—Good. Character-Andhra. Folios-163-166. Correct or incorrect-Correct. Lines on a page--11. Complete or incompleteLetters in a line-20. Complete. गार्हपत्यं च. 'अकारस्य. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy