SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 392 DESCRIPTIVE CATALOGUE OF SANSKRIT MSs. [वेदः प्रतिपाद्यविषयः अत्र एकाक्षरात्मके प्रणवे सकलदेवतानामवस्थानमुक्ता तस्य मात्रात्रितयवत्वं चोपवर्ण्य तद्गताकारादिवर्णानामपि ऋग्वेदादिरूपत्वं प्रकाश्य तेषां वर्णानां स्थानमभिधायार्धमात्रायाः प्रणवशिखायाः स्वरूपमप्युक्ता तन्नादावस्थानस्वरूपाभिधानपूर्वकं तदुपासकफलं चाभिहितं दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रा दृश्यते । यद्यपीयमुपनिषत् ब्रह्मविद्योपनिषन्नाम्ना यजुश्शाखीयतया च मुद्रिता दृश्यते। मुद्रितकोशे चान्ते भूयान् ग्रन्थरशिः प्रणवाभ्यसनप्रकारादिनिरूपणपरो दृश्यते । स च भागोऽत्रत्यकोशद्वयेऽपि न दृश्यते । अत एवानयोर्नामभेदस्स्यादिति तर्कयामः । अस्या एव प्रणवोपनिषदिति No. 359 कोशे नामधेयं लिखितं दृश्यते ॥ No. 359 (B 123/3). प्रणवोपनिषत्. Pranavopanişat. Substance-Paper. Age of Ms.--Modern. Size--74x6 inches. Condition of Ms.-Good. Character-Nagari. Folios-12-13. Correct or incorrect-- Correct. Lines on a page-12. Complete or incomplete Letters in a line-13. ___Complete. उपक्रमः हरिः ओम् ॥ प्रसादाब्रह्मणस्तस्य विष्णोरडुतकर्मणः । रहस्यं ब्रह्मविद्यायां धृतामि(ग्निं)सम्प्रचक्षते ॥ ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ तत्र देवास्त्रयः प्रोक्ता लोकावेदास्त्रयोऽग्नयः। तिस्रो मात्रार्धमात्रा च प्रत्यक्षस्य शिवस्य तु ॥ ध्रुवामिं. देवालयोऽग्नयः, 3 त्र्यक्षरस्य. इति कोशान्तरे पाठाः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy