SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MTSORE391 No. 358 (B 124/6). प्रणवशरीरोपनिषत् . Praṇava Śarīropanişat. Substance-Paper. | Age of Ms.-Modern. Size-73x6 inches. Condition of Ms.—Good. Character-Kannada. Folios-38-39. Correct or incorrect-Correct. Lines on a page-12. Complete or incompleteLetters in a line-16. ___Complete. उपक्रमः पुरस्ताद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । रहस्यं ब्रह्मविद्यायाः कृताग्निं सम्प्रचक्षते ॥ ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिम्रो मात्रा (मात्रार्धमात्रा) च प्रत्यक्षस्य शिवस्य तु ॥ ऋग्वेदो गार्हपत्यश्च पृथिवी ब्रह्म एव च । अकारश्च शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ उपसंहारः सा नाडी सूर्यसङ्काशा सूर्य भित्त्वा तथा परम् । द्विसप्ततिसहस्राणि नाडि भित्वा स मूर्धनि । वरदा सर्वभूतानां सर्व व्याप्यावतिष्ठते । कामं घण्टानिनादस्तु यथा लीयति शान्तया ॥ ओंकारस्तु तथा योज्यो हृदये शान्तिमिच्छता । यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म लीयते ॥ एवं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते । सोऽमृतत्वाय कल्पत इति ओमित्युपनिषत् ॥ ॥ इति प्रणवशरारोपनिषत्समाप्ता॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy