SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 394 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः उपक्रमः सह नाववत्विति शान्तिः। अथातस्सर्वोपनिषत्सारं संसारज्ञानातीतमन्नसूक्तं शारीरयशं व्याख्यास्यामः । यस्मिन्नव पुरुषश्शरीरे विनाऽप्यग्निहोत्रेण विनाऽपि सांख्येन संसारविमुक्तिर्भवतीति स्वेन विधिना अन्नं भूमौ निक्षिप्य या ओषधयस्सोम राशीरिति तिसृभिः अन्नपत इति द्वाभ्यामनुमन्त्रयते ॥ उपसंहारः ग्रीवाधारा पोता तन्मात्राणि सदस्यं महाभूतानि प्रयाजा गुणा अनूयाजा जिह्वेडा दन्तोष्ठौ सूक्तवाकस्तालुकं युवाकः स्मृतिर्दया क्षान्तिरहिंसा पत्नी संयाजा ओङ्कारो यूप आशा रशना मनोरथः कामः पशुः केशा दर्भा इन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि अहिंसा इष्टयस्त्यागो दक्षिणा अवभृथमरणात् सर्वा ह्यस्मिन् देवताः शरीरेऽधिसमाहिताः॥ वाराणस्यां मृतो वाऽपि इदं वा ब्राह्मणः पठेत् । एकेन जन्मना जन्तुर्माक्षं च प्राप्नुयादिति ॥ ॥ प्राणाग्निहोत्रोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र बाह्याग्निहोत्रं विनाऽप्यान्तराग्नौ होमरूपः प्राणाद्याहुतिरूपः शारीरयज्ञः सेतिकर्तव्यताकः तत्तन्मन्बनिर्देशपूर्वकममिधीयते ॥ वक्तव्यविशेषः कोशेऽस्मिन् समग्रप्राययमुपनिषत् दृश्यते, मुद्रिता च ॥ ...No. 361 (3581/12). प्राणाग्निहोत्रोपनिषत् . Prāņāgnihotropanisat. Substance--Palm-leaf. | Character-Andhra. Size-20x2 inches. | Folios-23. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy