SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः तस्मै महापासाय महेश्वराय नमः । एतद्वैपैप्पलादं महाशास्त्रं न ददेद्यस्य कस्य चित् ॥ नास्तिकाय नभक्ताय न शठाय न दाम्भिके । सच्छिष्याय विरक्ताय सुदृढाय सुशलिने ॥ दातव्यं शम्भुभक्ताय गुरुभक्ताय धीमते ॥ पैप्पलादं धर्मशास्त्रं योऽधीते सर्वपापाद्विमुक्तो भवति। सर्ववेदा ध्यायी भवति। पापमानाध्यायी भवति । ससन्तः(संतत) शिवप्रियो भवतात्याह परब्रह्म । भेदेते(योऽधीते) सोप्येवमेव भवति, इत्यों सत्यमित्युपनिषत् ॥ ॥ इति पिप्पलादोपनिषत् समाप्ता । प्रतिपाद्यविषयः पिप्पलादब्रह्मप्रश्नोत्तररूपायामस्यामुपनिषदि दक्षयज्ञविध्वंसनविषपानशरभावतरणविष्णुवरप्रदानादिरुद्रचरित्रवर्णनपूर्वकं रुद्रस्याधिक्यमुपवर्ण्य तस्यावश्यध्येयत्वं चाभिधायैतदुपनिषत्पाठफलं चाभिहित दृश्यते ॥ वक्तव्यविशेषः___ इयमुपनिषत् अस्मिन् कोशे समग्रा दृश्यते ॥ इयमुपनिषत् शरभोपनिषन्नाम्ना मुद्रिता दृश्यते । मुद्रितायां चास्यामुपनिषदि मध्ये कतिचन श्लोका अधिका दृश्यन्ते। तत्र तत्र किंचित्पाठभेदादिकमपि दृश्यते ॥ ___No. 356 (4136/3). पैङ्गलोपनिषत् . Paingalopanișat. Substance-Palm-leaf. I Character--Andhra. Size-91x2 inches. | Folios-13-16. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy