SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 34679TL GOVERNMENT ORIENTAL LIBRARY, MYSORE 387 प्रतिपाद्यविषयः त्यक्तदेहस्य देहत्यागादारभ्य दिनदशकपर्यन्तं स्थितिक्रमः प्रदर्शितः। तमुद्दिश्य आदिनदशकं पुत्रादिदत्तेभ्यः पिण्डभ्यः तस्य शरीरान्तरोत्पत्तिक्रमश्च कथितो दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रा दृश्यते, इयममुद्रिता च ॥ No. 355 (B 124/9). पिप्पलोपनिषत् (शरभोपनिषत् .) Pippalopanisat. Substance-Paper. Age of Ms.—Modern. Size-7x6 inches. Condition of Ms.—Good. Character-Kannada. Correct or incorrect-Not so Folios-44-46. ___very correct. Lines on a page-12. Complete or incompleteLetters in a line-16. ____Complete. उपक्रमः अथ हैनं पैप्पलादो ब्रह्माणमुवाच । भो भो भगवन् ब्रह्मविष्णुरु. द्राणां मध्ये को वाऽधिकतरो ध्येयश्च, तत् त्वमेव नो ब्रूहि इति ॥ तस्मै स होवाच पितामहश्च हे पिप्पलाद शृणु वाक्यमेतत् । बहूनि पुण्यानि कृतानि येन तेनैव लभ्यः परमेश्वरोऽसौ ॥ यस्याण्डजोऽहं हरिरिन्द्रमुख्याः मोहान्न जानन्ति सुरेन्द्रमुख्याः । यो ब्रह्माणं विदधाति तस्मै वेदांश्च सर्वान् प्रहिणोति चाग्रयम् ॥ प्रभुं वरेण्यं पितरं महेश । ममापि विष्णोर्जनकं देवमीड्यम् ॥ D.C.M. 25* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy