SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 386 Lines on a page-3. Letters in a line - 104. Age of Ms.-Old. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेद: Condition of Ms. - Good. Correct or incorrect-Correct. Complete Complete. or_incomplete Subject in brief : This Upanisat describes the condition of a dead man until the tenth day after his death. It also states the method of his assuming another body by means of the Pindas or balls of rice offered by his sons, etc., until the tenth day. उपक्रमः सह नाववत्विति शान्तिः देवता ऋषयस्सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथं गृह्णात्यचेतनः ॥ भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । हंसस्त्यक्ता गतो देहं कस्मिन् स्थाने व्यवस्थितः ॥ त्रहं वसति तोयेषु त्र्यहं वसति चाग्निषु । त्र्यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥ प्रथमेन तु पिण्डेन कलानां यस्य सम्भवः । द्वितीयेन तु पिण्डेन मांसत्वक्शोणितोद्भवः ॥ तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते । चतुर्थेन तु पिण्डेन अस्थिमज्जा प्रजायते ॥ पञ्चमेन तु पिण्डेन हस्तामुळ्यशिरो मुखम् ॥ उपसंहारः -- I षष्ठेन कृतपिण्डेन हृदयं तालु जायते । सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते ॥ अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् । नवमेन तु पिण्डेन सर्वेन्द्रियसमाकृ[ह]तिः ॥ दशमेन तु पिण्डेन भावानां पुवनं (उदयः) तथा । पिण्डेपिण्डे शरीरस्य पिण्डदानेन सम्भवः ॥ ॥ इति पिण्डोपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy