SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 385 उपक्रमः ओ भद्रं कर्णेभिरिति शान्तिः ॥ अथ ह वै स्वयम्भूब्रह्मा प्रजास्सृजानीति कामकामो जायते । कामेश्वरो वैश्रवणः । वैश्रवणो ब्रह्मपुत्रो वालखिल्यः स्वयम्भु पारपृच्छति । जगतां का विद्या का देवता जाग्रत्तुर्ययोः अस्य को देवः। युगानि कस्य वशानि। कालाः कियत्प्रमाणाः । कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते । कस्य माहेमा गगनस्वरूपः । एतदहं श्रोतुमिच्छामि । नान्यो जानाति । ब्रूहि ब्रह्मन् । स्वयम्भूरुवाचउपसंहारः अस्ति चेदस्तितारूपा ब्रह्मैवास्तित्वलक्षणम् । अस्तितालक्षणा सत्ता सत्ता ब्रह्म न चापरा ।। नास्ति सत्तातिरेकेण नास्ति माया च वस्तुतः। योगिनामात्मनिष्ठानां माया ह्यात्मनि कल्पिता ॥ सा(क्षि)रूपतया भाति ब्रह्मानन बाधिता। ब्रह्मवित् ज्ञानसम्पन्नः प्रतीतमखिलं जगत् ॥ पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् ॥ ॥ इत्युपनिषत् ॥ पाशुपतब्रह्मापनिषत्समाप्ता ॥ प्रतिपाद्यविषयः वालखिल्यस्वयंभूप्रश्नोत्तररूपायामस्यामुपनिषदि कृत्स्नस्य जगतो ब्रह्मात्मकत्वाभिधानपूर्वकं ब्रह्मविद्याया एव यागत्वं निरूप्य तदुपकरणानि चाभिधाय ब्रह्मविद्या प्रशस्यते ॥ वक्तव्यविशेष: इयमुपनिषत्समग्रा अस्मिन् कोशे दृश्यते, अथर्वशाखीयेति मुद्रिता No. 354 (3581/13). * पिण्डोपनिषत्. * Pindopanisat. Substance-Palm-leaf. | Character-Andhra. Size-20x21 inches.. | Folios-24. D.C.M. 25 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy