SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 389 Lines on a page-15. Condition of Ms.-Worm _eaten. Letters in a line-50. Correct or incorrect---Correct. Complete or incompleteAge of Ms.-Old. Complete. उपक्रमः पूर्णमद इति शान्तिः । अथ हैनं पैङ्गलो याज्ञवल्क्यमुपसमेत्य द्वादशवर्षशुश्रूषापूर्वकं परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ । स होवाच याज्ञवल्क्यः । सदेव सोम्येदमग्र आसीत् । तत् नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं पारपूर्ण सनातनमेकमेवाद्वितीयं ब्रह्म । तस्मान्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवत् लोहितशुक्लकृष्णा गुणमयी गुणसामान्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं यत्तत् साक्षि चैतन्यमासत् ि॥ उपसंहारः-- तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति । दश पूर्वान् दशोत्तरान् पुनाति । स पतिपावनो भवति । स महान् भवति । ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनरेतस्संयोगपातकेभ्यः पूतो भवति । तद्विष्णोः परमं पदं संदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते । विष्णोर्यत्परमं पदम् । ओं सत्यमित्युपनिषत् । पूर्णमद इति शान्तिः ॥ ॥पैङ्गलोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः___ पैङ्गलयाज्ञवल्क्यप्रश्नोत्तररूपायां चतुरध्यायीपरिमितायामस्यामुपनिषदि प्रथमाध्याय-अद्वितीयब्रह्मणस्सकाशान्मूलप्रकृत्यावरणविक्षेपस्थूलशक्तयादिद्वारा जगत्सृष्टिक्रमः प्रतिपाद्यते ॥ द्वितीयाध्याये-स्थूलसूक्ष्मकारणशरीरोत्पत्तिकथनपूर्वकं जीवब्रह्मणोः स्वरूपं विविच्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy