SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 381 नन्दैकबोधो ब्रह्मैवाहमस्मीत्यनवरतं ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति स परमहंसपरिवाडित्युपनिषत् ॥ भद्रं कर्णेभिरिति शान्तिः ॥ ॥ परमहंसपरिव्राजकोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः पितामहनारायणप्रश्नोत्तररूपायामस्यामुपनिषीद संन्यासपरिग्रहप्रकारं तद्धमाश्चाभिधाय जाग्रत्स्वप्नसुषुप्तितुरीयावस्थागोचरषोडशमात्रात्मकप्रणवानुसन्धानक्रमानिरूष्य परमहंसान् प्रशस्य तल्लक्षणं चाभिहितं दृश्यते ॥ वक्तव्यविशेषः इयमुपनिषत् समग्रा आथर्वणीति मुद्रिता चास्मिन् कोश उपलभ्यते ॥ No. 349 (B 482/1). परमहंसपरिव्राजकोपनिषत्.. Paramhamsaparivrā jakopanișat. Substance-Paper. Age of Ms.- Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andbra. Folios-7. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line--18. ___Complete. उपक्रमः No. 348 कोशवत्. उपसंहारः No. 348 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy