SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 380 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [àc: कान्तश्शिखोपवीतप्रशंसनाय यषण्णवीततत्वात्मकमुपवीतस्वरूपमभिधाय बाह्यान्तरोपवीतधारणावश्यकत्वं चोक्ता संसारगतिं तन्निवृत्युपायं च निरूप्य परब्रह्मज्ञानवत एवोत्तमब्राह्मणत्वमित्यादिकमभिधीयते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रा आथर्वणीति मुद्रिता च दृश्यते ॥ No. 348 (4136/10). परमहंसपरिव्राजकोपनिषत्. Paramahamsaparivrājakopanișat. Substance-Palm-leaf. Letters in a line-50. Size-92 x 2 inches. Age of Ms.—Old. Condition of Ms.-Good. Character-Andhra. Correct or incorrect—Correct. Folios-43-45. Complete or incomplete-. Lines on a page-15. __Complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ अथ पितामहस्स्वपितरमादिनारायणमुपसमेत्य प्रणम्य पप्रच्छ । भगवन् त्वन्मुखाद्वर्णाश्रमधर्मक्रम सर्व श्रुतं, विदितमवगतम् । इदानी परमहंसपरिव्राजकलक्षणं वेदितुमिच्छामि । कः परिव्रजनाधिकारी। कीदृशं परिव्राजकलक्षणं । कः परमहंसः । परिव्राजकत्वं कथम् । तत्सर्वे मे बृहीति । स होवाच भगवानादिनारायणः॥ उपसंहारः षड्भावविारशून्यः स ज्येष्ठाज्येष्ठव्यवधानरहितः स स्वव्यतिरे. केण नान्यद्रष्टा आशाम्बरो न नमस्कारो न स्वाहाकारो न स्वधाकारश्च नविसर्जनपरो निन्दास्तुतिव्यतिरिक्तो न मत्रतत्रोपासको देवान्तरध्यानशून्योलक्ष्यालक्ष्यनिर्वर्तकस्सर्वोपरतः सच्चिदानन्दाद्वयचिद्धनस्स पूर्णा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy