SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 379 Lines on a page-12. Letters in a line-18. Age of Ms.-Modern. उपक्रमः भद्रं कर्णेभिरिति शान्तिः । अथ हैनं महाशालश्शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं विधिवदुपसन्नः पप्रच्छ । दिव्ये ब्रह्मपुरे के सम्प्रतिष्ठिता भवन्ति, कथ सृज्यन्ते, नित्यात्मन एवं महिमा विभज्य एष महिमा विभुः क एषः । तस्मै स होवाच । एतत्सत्यं यद्ब्रवीमि ब्रह्मविद्यां वरिष्ठाम् । देवेभ्यः प्राणेभ्यः परं ब्रह्मपुरे विरजं निष्कळं श्रुभ्रमक्षरं विरजं विभाति । स नियच्छति मधुकरः । श्वेव विकर्मकः । अकर्मा स्वापीव स्थितः । कर्मकरः कर्षकवत्फलमनुभवति । कर्ममर्मज्ञातृ कर्म करोति । कर्ममर्म ज्ञात्वा कर्म कुर्यात् ॥ उपसंहारः - - Condition of Ms.-Good. Correct or incorrect -- Correct.. Complete or incompleteComplete. शिखा ज्ञानमयो यस्थ उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य नेतरेषां न (तु) किञ्चन ॥ इदं यज्ञोपवीतं तु परमं यत्परायणम् । विद्वान् यज्ञोपवीते स धारयेद्यस्स मुक्तिभाक् ॥ बहिरन्तश्चोपवीते विप्रस्संन्यस्तुमर्हति । एकयज्ञोवीते तु नैव संन्यस्तुमर्हति ॥ तस्मात् सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः । बहिस्सूत्रं परित्यज्य स्वान्तस्सूत्रं तु धारयेत् ॥ बहिः प्रपञ्चाशखोपवतित्वमनादित्व (दृत्य) प्रणवहंसशिखोपवीतत्वमवलम्ब्य मोक्षसाधनं कुर्यादित्याह भगवान् शौनक इत्युपनिषत् ॥ ॥ परब्रह्मोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः महाशालीपप्पलादप्रश्नोत्तररूपायामस्यामुपनिषदि निष्कामत्वमादौ प्रशस्य निरतिशयानन्दमामुकामस्य मुमुक्षोः संन्यासिनः आवश्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy