SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः तथैव महाकारणदेहं तुर्यावस्था प्रत्यगात्मा अभिमानिमूनि स्थानम् । आनन्दावभासभोगं शुद्धसत्त्वगुणं मसूरार्धप्रमाणं एतादृशमहाकारणदेहत्वं न भवसि । एवं देहचतुष्टयलक्षण वा दृष्टान्तः । साक्षी केवलं निर्गुणं ब्रह्मतत्त्वमिति श्रुतेः स्वानुभवं निश्चयम् ॥ सर्वभूतान्तरस्थाय नित्यमुक्ताचदात्मने । प्रत्यक्वैतन्यरूपाय मह्यमेव नमो नमः ॥ ओं नमो ब्रह्मादिभ्यो-गुरुभ्यो नमः । सर्वप्नव(सर्वोपप्लव)रहितः प्रत्यगर्थो ब्रह्मैवाहमस्मि ॥ भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे ॥ ॥ इत्युपनिषत् । भद्रं-शान्तिः ॥ प्रतिपाद्यविषयः-- ___अत्र सृष्टिक्रमः कथितः, भूतपञ्चकस्य पञ्चीकरणप्रक्रिया प्रदर्शिता। विस्तरेण विराट्छरीरोत्पत्तिरभिहिता। स्थूलशरीरे पञ्चभूतानां प्रत्येक स्वरूपं कार्य गुणाश्च कथिताः । स्थूलसूक्ष्मकारणशरीराणां अवस्था अभिमानी अभिमानिनस्स्थानानि तत्तच्छरीरेषु गुणाः तत्तच्छरीरकार्याणि चात्र विस्तरेण प्रतिपादितानि ॥ वक्तव्यविशेषः कोशेऽस्मिन् समयमुपनिषत् , अमुद्रिता च दृश्यते ॥ No. 347 (B 460/1). परब्रह्मोपनिषत् . Parabrahmopanișat. | Character--Andhra. | Folios-6. Substance-Paper. Size-8x6 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy