SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 382 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. प्रतिपाद्यविषयः No. 348 कोशवत् . वक्तव्यविशेष: No. 348 कोशवत् . No. 350 (C1533/1). परमहंसोपनिषत्. Paramahamsopaniṣat. Substance-Paper. Size - 12 x 5 12 inches. Character-Andhra.. उपक्रम:--- Folios-8-9. Lines on a page-14. [वेद: Letters in a line - 38. Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect — Correct. Complete or incompleteComplete. पूर्णमद इति शान्तिः । अथ योगिनां परमहंसानां कोऽयं मार्गः, तेषां का स्थिरिति नारदो भगवन्तमुपसमेत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके दुर्लभतरो न तु बाहुळ्यो यद्येको भवति स एव नित्यपूतस्थस्सएव वेदपुरुष इति विदुषो ? मन्यन्ते । महापुरुषो यच्चितं ( पुरुषे यच्चित्तं) तत्सदा मय्येवावतिष्ठते । तस्मादहं च तस्मिन्नेवावस्थी यते ? ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat उपसंहारः सर्वे कामा मनोगता व्यावर्तन्ते । दुःखे नोद्विग्नः सुखे निस्स्पृहः त्यागो रांगे सर्वत्र शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदश्च ( मोदते) सर्वेषा मिन्द्रियाणां गतिरुपरमते । य आत्मन्यवावस्थीयते तत्पूर्णानन्दैकबोघस्तद्ब्रह्मैवाहमस्मि । कृतकृत्यो भवति । ओं तत्सत् ॥ ॥ इत्यथर्वशिरोरहस्ये उपरिभागे परमहंसोपनिषत् समाप्ता ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy