SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 375 No. 344 ( 4136/23). पञ्चब्रह्मोपनिषत् . Pañcabrabmopaniṣat. Substance-Palm-leaf. Size— 92 × 2 inches. Character-Andhra. Folios-93-94 . Lines on a page-16. Letters in a line-50. उपक्रम: सह नावत्विति शान्तिः ॥ अथ पैप्पलादो भगवान् भो किमादौ किं जातमिति सद्योजातमिति किं भगव इति अघोर इति किं भगव इति वामदेव इति किं वा पुनरिमे भगव इति तत्पुरुष इति किं वा पुनरिमे भगव इति सर्वेषां दिव्यानां (विद्यानां ) प्रेरयिता ईशान इति । ईशानो भूतभव्यस्य सवर्षो देवयोनि (ग) नाम् । कति वर्णाः कति भेदाः कति शक्तयो यत्सर्वं तद्गुह्यं तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान् महेशः ॥ उपसंहारः— Age of Ms.---Old. Condition of Ms.-Wormeaten here and there. Correct or incorrect-Correct. Complete or incomplete-Complete. अतश्च कारणं नित्यमेकमेवाद्वयं खलु । अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि ॥ अस्मिन् ब्रह्मपुरे वेश्म दहरं यदिदं मुने । पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् ॥ स शिवस्सच्चिदानन्दस्सोऽन्वेष्टव्यो मुमुक्षुभिः । अयं हृदि स्थितस्साक्षी सर्वेषामविशेषतः ॥ तेनायं हृदयं प्रोक्तं शिवस्संसारमोचकः । इत्युपनिषत् ॥ सह नाववत्विति शान्तिः ॥ ॥ पञ्चब्रह्मोपनिषत् समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy