SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 343 (C 1727). नृसिंहतापनीयोपनिषत् . NȚsimhatāpaniyopanișat. Substance-Paper. Age of Ms.--Ancient. Size-92x4 inches. Condition of Ms.-Good. Character-Grantha. Folios-12. Correct or incorrect-Correct. Lines on a page-15. Complete or incomplete-InLetters in a line—23. complete. उपकमः No. 340 कोशवत् . उपसंहारः-- तद्वा एतत्परं धाम मन्त्रराजाध्यापकस्य, यत्र न सूर्यस्तपति, न वायु ति, यत्र न चन्द्रमा भाति, यत्र न नक्षत्राणि भान्ति, यत्र नाग्निर्दहति, यत्र न मृत्युः प्रविशति, यत्र न दुःख, सदानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं, यत्र गत्वा न निवर्तन्ते योगिनः । तदेतदृचाऽभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवाव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते। विष्णोर्यत्परम पदम् । तदेतनिष्कामस्य भवति तदेतनिष्कामस्य भवति । ओं तत्सत् ॥ ॥ इत्याथर्वणे नृसिंहपूर्वतापनीये पञ्चमोपनिषत् समामा ॥ प्रतिपाद्यविषयः No. 340 कोशे द्रष्टव्यः. वक्तव्याविशेषः अस्मिन् कोशे पूर्वतापनीयमा खण्डपञ्चकात्मकमुपलभ्यते। अथ. र्ववेदान्तर्गतेयमुपनिषन्मुद्रिता च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy