SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 376 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः प्रतिपाद्यविषयः सद्योजातादिमन्त्रपञ्चकप्रतिपाद्यं परमेश्वरमूर्तिपञ्चकं तन्मुखानि तद्वर्णाकारादीनि तच्छक्तयः तदुपासनानि उपासनानां फलानि शंभो. ब्रह्मात्माकत्वेनानुध्यानं, तद्देवताकपञ्चाक्षरमन्त्रजपादिकं चेत्येतत्सर्वमत्र सङ्गहेण प्रतिपादितं दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समया यजुश्शाखान्तर्गतेति मुद्रिता च दृश्यते ॥ No. 345 (B 459/1). पञ्चब्रह्मोपनिषत् . Pañcabrahmopanişat. Substance-Paper. | Letters in a line-20. Size-8x6 inches. Age of Ms.--Modern. Condition of Ms.-Good. Character--Andhra. Corrector incorrect-Correct. Folios-151-154. Complete or incomplete Lines on a page-11. ___Complete. उपक्रमः No. 344 कोशवत् . उपसंहारः No. 344 कोशवत्. प्रतिपाद्यविषयः No. 344 कोशवत्. वक्तव्यविशेषः No. 344 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy