SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MESORE 357 प्रतिपाद्यविषयः No. 325 कोशे द्रष्टव्यः. वक्तव्यविशेषः एतल्लिखितकोशापेक्षया मुद्रितकोशे जगतो मिथ्यात्वप्रदर्शनपरग्रन्थाः, योगेन द्वैतस्य आत्मनि विलापनोपायपरग्रन्थाः प्रणवनादोपासनातत्फलप्रतिपादकग्रन्थाश्चात सम्भूय महान् ग्रन्थराशिरधिको दृश्यते । लिखित त्वस्मिन् कोशे तादृशग्रन्थानामदर्शने किं निदानमिति परिचिन्तनीयम् ॥ No. 327 (B 454/1). नारदपरिव्राजकोपनिषत् . Nārada parivrājakopaniṣat. Substance-Paper . Size— 8 x 6 inches. Character-Andhra. Folios – 45. Lines on a page—11. Letters in a line-18. उपक्रमः Age of Ms.-Modern. Condition of Ms. - Good. Shree Sudharmaswami Gyanbhandar-Umara, Surat Correct or incorrect — Correct. Complete or incompleteComplete. अथ कदाचित् परिव्राजकाभरणो नारदस्सर्वलोकसञ्चारं कुर्वन् अपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्था कुर्वन्नवलोक्य चित्तशुद्धिं प्राप्य निर्वैरशान्तो दान्तस्सर्वतो निर्वेदमासाद्य स्वरूपानुसन्धानमनुसन्धाय नियमानन्दविशेषगण्यं मुनिजनैरुपसङ्कीर्ण नैमिशारण्यपुण्यस्थलमवलोक्य सारंगमपधनिसंज्ञैः वैराग्यबोधकरैः स्वरविशेषैः प्रापञ्चकपराड्यस्खैः हरिकथालापैः स्थावरजङ्गमनामकैः भगवद्भक्तिविशेषैः नरमृगकिंपुरुषामरकिन्नराप्सरोरगगणान्त्संमोहयन्नागतः ॥ : www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy