SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 326 (3621/11). नादविन्दूपनिषत् . Nādabindūpanișat. Substance-Palm-leaf. Letters in a line- -30. Size-91x12 inches. Age of Ms.-Old. Character-Grantha. Condition of Ms.--Good. Correct or incorrect-Correct. Folios-19-20. Complete or incomplete-InLines on a page-64. complete. उपक्रमःओं। अकारो दक्षिणः पक्षः उकारस्तूत्तरः पक्षः (स्मृतः)। मकारस्तस्य पुच्छं वा अर्धमात्राध(त्रा शि)रस्तथा ॥ पादौ रजस्तमस्तस्य शरीरं तत्त्वमुच्यते । धर्मोऽस्य दक्षिणं चक्षुरधर्मोऽधो परस्स्मृतः ॥ भूलोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि । स्वर्लोकः कटिदेशे तु नाभिदेशे महर्जगत् ॥ उपसंहारः ततः परतरं शुद्धं व्यापकं निर्मलं परम् । (शिवम्) . सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ अतीन्द्रियगुणातीतं मनो लीनं यथा भवेत् । असौम्यमतिभावं तु (अनूपमं शिवं शान्तं) योगयुक्तं तदादिशेत् ॥ तद्युक्तस्तन्मयो जन्तुः शनैर्मुश्चेत् कळेबरम् । (कुले जनम् ) सुस्थितो योगचारेण (धर्मेण) सर्वसङ्गविवर्जितः ॥ ततो विलीनपाशोऽसौ विमलः केवलः प्रभुः । (कमलाप्रभुः) तेनैव ब्रह्मभावन परमानन्दमश्नुते । इति ॥ __॥ नादबिन्दूपनिषत् समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy