SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 355 उपक्रमःवाङने मनसीति शान्तिः ॥ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । मकारः पुच्छमित्याहुरर्धमात्रा तु मस्तकम् ॥ पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरस्स्मृतः ॥ भूर्लोकः पादयोस्तस्य भुवलॊकस्तु जानुनि । सुवर्लोकः कटीदेशे नाभिदेशे महजगत् ॥ उपसंहारः शङ्खदुन्दुभिनादं च न शृणेति कदाचन । काष्ठवजायते देह उन्मन्यावस्थया ध्रुवम् ।। न जानाति न शीतोष्णं न दुःखं न सुखं तथा । न मानं नावमानं च संत्यक्ता तु समाधिना ॥ अवस्थात्रयमन्वेति न चित्तं योगिनस्सदा । जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥ दृष्टिस्स्थिरा यस्य विना स दृश्य वायुरिस्थरो यस्य विना प्रयत्नम् । चित्तं स्थिरं यस्य विनाऽवलम्ब स ब्रह्मतारान्तरनादरूपः ॥ ॥ इत्युपनिषत् ॥ नादविन्दुपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र प्रणवोपासनाप्रकारः प्रणवमात्रादिकं प्रणवमात्रासु प्राणोत्क मणफलादिकं प्रणवोपासनया सिद्धस्य योगिनः फलं चेत्येतत्सर्व प्रतिपाद्यते ॥ वक्तव्यविशेषः___ इयमुपनिषत् अस्मिन् कोशे समग्रा ऋक्शाखीयान्तर्गत मुद्रिता च दृश्यते ॥ D.C.M. 23* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy