SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 341 जन्मान्तरसहस्रेषु यदा क्षीयेत (क्षीणं तु) किल्विषम् ॥ तदा पश्यति योगेन संसारोच्छेदने परम् । संसारोच्छेदनं परमिति॥ ॥ परिसमाप्तयमुपनिषद्दीपशिखा ॥ प्रतिपाद्यविषयः योगशिखोपनिषदन्तर्गतेऽस्मिन् दीपशिखाख्ये श्लोकपञ्चके शरीरान्तर्योगाभ्यासमहिना आदित्यमण्डलाकारं वह्निमुपलक्ष्य तत्र शिखायां परमात्मानुसन्धातुर्दिव्यपदावाप्तिरित्यभिधीयत ॥ वक्तव्य विशेषः-- योगशिखोपनिषदः प्रथमाध्यायमध्यगतश्लोकपञ्चकमेवात्र दापशिखोपनिषन्नाम्ना लिखितं दृश्यते !! कोशेऽस्मिन् दृश्यमानो ग्रन्थोऽशुद्ध इति मुद्रितकोशस्थपाठमनुरुध्य शोधितः ॥ No. 312 (B 664/3). देव्युपनिषत् . Devyupanisat. Substance-Paper. | Age of Ms.—Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Kannada. Correct or incorrect-InFolios-46-48. ____correct. Lines on a page-13. Complete or incompleteLetters in a line-24. I Complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ ओं, सर्वे वै देवा देवीमुपतस्थुः । काऽसि त्वं महादेवि । साऽब्रवीत् । अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् शून्यं चाशून्यं च । अहमानन्दानन्दः। अहं विज्ञानाविज्ञाने । अहं [ब्रह्मा ब्रह्मणी वेदितव्य इत्याहाथर्वणी श्रुतिः । अहं पञ्चभूतान्यहमपश्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याऽहमविद्याऽहम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy