SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 342 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः उपसंहारः-- प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुआनः सपापोऽपापो भवति । निशीथे तुरीयसन्ध्यायां जप्ना वाक्सिद्धिर्भवति । नूतनप्रतिमायां जमा देवतासांनिध्यं तु भवति । प्राणप्रतिष्ठायां जप्ता प्राणानां प्रतिष्ठा भवति । भौमा. श्विन्यां महादेवीसन्निधौ जना महामृत्युं तरति । य एवं वेदेत्युपनिषत् ॥ भद्रं कर्णेभिरिति शान्तिः ॥ ॥ इति देव्युपनिषत् संपूर्णा ॥ प्रतिपाद्यविषयः देवदेवीप्रश्नोत्तररूपायामस्यामुपनिषदि भगवतश्शक्तयात्मिका देवी प्रकृतिपूरुषात्मकसमस्तजगन्निदानभूतेत्युपवर्ण्य तत्स्वरूपमाहात्म्यादिप्रदर्शनपरं सूक्तं प्रकाश्य तद्देवताकमन्बाम्नानपूर्वकं तस्या बहूनि नामधेयानि निरुच्य एतदुपनिषत्पाठकस्य फलं च प्रतिपादितं दृश्यते ॥ वक्तव्यविशेषः___ इयमुपनिषत् अस्मिन् कोशे समग्रोपलभ्यते, अथर्वशाखीयेति मुद्रिता च ॥ No. 313 (B 281). देव्युपनिषत् . Devyupanisat. Substance-Paper. Age of Ms.-Old. Size-4x62 inches. Condition of Ms.-Good. Character-Grantha. Folios-53. Correct or incorrect—Correct. Lines on a page-18. Complete or incompleteLetters in a line-10. Complete. उपक्रमः No. 312 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy