SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 311 (1682/3). दीपशिखोपनिषत्. Dipasikhopanisat. Substance-Palm-leaf. | Age of Ms.-Old. Size-154 x 14 inches. Condition of Ms.-WormCharacter-Grantha. __eaten here and there.. Folios--3. Correct or incorrect-In correct. Lines on a page-6. Complete or incompleteLetters in a line--32. Complete. उपक्रमः अथ दीपशिखोपनिषत् ॥ अथ दीपशिखायां यामात्रा सा मात्रा परमे नि ना ॥ (दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे) ॥ स भिद्यते (भिन्दन्ति) योगिनस्सूर्य योगाभ्यासेन वै पुनः । द्वितीयं पदसु सुषुम्नाया द्वारं परिशुध्यति समति ॥ (द्वितीय सुषुम्नाद्वारं परिशुभ्रं समर्पितम् ) ॥ कपालसंपुटं भित्त्वा ततः पश्यति तत्परम् ॥ न ध्यायते जन्तुरालस्याच प्रमादतः ॥ यदि कालमापतेत् स गच्छेत्परमं पदम् ॥ (अथ तद्धयायते जन्तुरालस्याच प्रमादतः ॥ यदि त्रिकालमागच्छेत् स गच्छेत्पुण्यसंपदम् ) ॥ उपसंहारः पुण्यमेतत्समासाद्यं संक्षेपात् कथितं मया ॥ लब्धं योगोपलब्धषु प्रसन्नः परमेष्ठिनि ॥ (लब्धयोगोऽथ बुध्येत प्रसन्नं परमेश्वरम् ) ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy