SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 310 (B 450/1). दर्शनोपनिषत्. Darśanopanişat. Substance-Paper. Age of Ms. —Modern. Size-8X6 inches. Condition of Ms.-Good. Character-Andhra. Folios-65-83. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-20. ___Complete. उपक्रमः आप्यायन्त्विति शान्तिः ॥ दत्तात्रेयो महायोगी भगवान् भूतभावन । चतुर्भुजो महाविष्णुः योगसाम्राज्यदीक्षितः ॥ अस्य शिष्यो मुनिवरः साङ्कतिर्नाम भक्तिमान् । पप्रच्छ गुरुमेकान्ते प्राञ्जलिानयान्वितः ॥ भगवन् ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ साङ्कते शृणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् । यमश्च नियमश्चैव तथैवासनमेव च ॥ प्राणायामस्तथा ब्रह्मन् प्रत्याहारस्तथा परम् । धारणा च तथा ध्यानं समाधिश्चाष्टमो मुने ॥ उपसंहारः यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति । सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy