SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Lines on a page-11. Letters in a line-20. Age of Ms. — Modern. उपक्रमः औं भद्रं कर्णेभिरिति शान्तिः ॥ ओं सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्मे ब्रूहि भगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्विकं मामकं धामोपास्स्वेत्याह । सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते असंसारिणो वदन्ति । नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेयं ध्यात्वा सद्वदति । दमिति हंसः । दामिति दीर्घ, तत् बीजं नामबोजस्थं दामित्येकाक्षरं भवति । तदेव तत्तारकं भवति । तदेवोपासितव्यं विज्ञेयम् ॥ उपसंहारः- प्रतिपाद्यविषयः ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति । तुलापुरुषादिदानैः प्रपापानतः पूतो भवति । अशेषपापात् मुक्तो भवति । भक्ष्याभक्ष्यपापैर्मुक्तो भवति । सर्वयोगमन्त्रपारणो भवति । स एव ब्राह्मणो भवति । तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते । स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥ || दत्तात्रेयोपनिषत्समाप्ता ॥ 337 Condition of Ms. -- Good. Correct or incorrect--- Correct. Complete or incompleteComplete. वक्तव्यविशेषः— ब्रह्मनारायणप्रश्नोत्तररूपायामस्यामुपनिषद्यादौ नारायणांशस्य दत्तात्रेयस्य वाचकं यत्पदं तस्यार्थमुपवर्ण्य ऋषिच्छन्दोदेवतादिकथनपूर्वकं दत्तात्रेयदेवताका एकाक्षरषडक्षरद्वादशाक्षरषोडशाक्षरद्वात्रिंशदक्षरमालामन्त्रानभिधाय एतदुपनिषत्पाठस्य फलं चाभिहितं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat खण्डद्वयात्मिकेयमुपनिषत् समग्राऽस्मिन् कोशे दृश्यते, अथर्वशा खीयेति मुद्रिता च ॥ D.C.M. 22 www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy