SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 6 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Folios—84. Lines on a page-8. Letters in a line - 40. Age of Ms.-1895 Samvat. उपक्रमः Condition of Ms. - Good. Correct or incorrect --Fairly correct. [वेदः Complete or incomplete-Incomplete. यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते - तत्र 'अयं देवाय ' इत्यष्टचं सूक्तम् । तस्य ऋषिच्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनु क्रम्यते ॥ उपसंहारः बभूव । भवतेर्लिटो णलि ' भवतेरः इत्यभ्यासस्यात्वम् । कृताकृतप्रसङ्गितया वुगागमस्य नित्यत्वाद्वद्धेः पूर्व बुगागमः । यद्वा'इन्धिभवतिभ्यांच' इति लिटः कित्त्वाद्वर्द्धयभावः । न च ' असिद्धवदत्राभात्' इति तस्यासिद्धत्वादुवङादेशशङ्कनीयः । 'बुग्युटावुवङ्यणोस्सिद्धौ भवतः' इति तस्य सिद्धत्वात् । 'तिङ( तिङः ) ' इति निघातः ॥ इति प्रथमस्य द्वितीये अष्टत्रिंशो वर्ग:. इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभूपाल साम्राज्य धुरंधरेण सायणामात्येन विरचिते माधवये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके द्वितीयोऽध्यायः समाप्तः ॥ प्रतिपाद्यविषयः , श्रीमत्सायणामात्यप्रणीतेऽस्मिन् ऋक्संहिताभाष्ये सर्वासामृचां तत्तदृषिच्छन्दोदेवताप्रदर्शनपूर्वकं तत्तत्कर्मसु विनियोगप्रदर्शनपूर्वकं च पदार्थवाक्यार्थी प्रदर्श्य वैयाकरणप्रक्रियां तत्रतत्र प्रसक्तविचारे जैमिनीयन्यायांश्चोपन्यस्य सर्वा ऋचः सावतरणं विव्रियन्ते ॥ वक्तव्य विशेषः कोशेऽस्मिन् मध्येपत्रं संहितापदपाठावपि लिखितौ दृश्येते । कोशेऽस्मिन् प्रथमाएकगतद्वितीयाध्यायमात्रस्य भाष्यं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy