SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संहिता] GOVERNMENT ORIENTAL LIBRARY, MYSORE ___o. 3 (C 458). ऋक्संहिताभाष्यं वेदार्थप्रकाशाख्यम्. Ķk-sambitā-bhāşya, entitled Vedārtha-prakāśa. Author-Sarana. Letters in a line-60. Substance-Paper. Age of Ms.- Not very old. Size-(a) 1];x5, (८) 11x ___4 inches. Condition of Ms.-Good. Character-Devanāyari and Correct or incorrect-Fairly Telugu. ___correct. Folios-234. Complete or incomplete - In Lines on a page--((1) 20. (1) 13.| complete. उपक्रम: इन्द्रायेति द्वादश पञ्चमं सूक्तम् । अङ्गिरसो नृमेधा ऋषिः अजमीढः काश्यपः ककुभो मध्यमपादस्य द्वादशाक्षरत्वात् । नवमीद्वादश्यौ पुर उष्णिहौ प्रथमपादस्य द्वादशाक्षरत्वात् ॥ उपसंहारः-- __ तदानीं सुमित्रो नाम्ना इत्थमस्तोत् । तथा दुर्मित्रोऽगुणक इत्थमस्तोत् । तद्विपरीतं वा द्रष्टव्यम् । 'सुमित्रो गुण्यो दुर्मित्रोऽगुण्यः' इति कात्यायनेन तथोक्तः । स इत्था इत्थमनेन कृतप्रकारेण अस्तीत् अस्तावीत् । 'इत्थमस्तोत् इति द्विरुक्तिः स्तुतिसमानयर्था ॥ इत्यष्टमस्य पञ्चमे सप्तविंशो वर्गः. इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरवुकभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋग्भाष्ये अपमेऽटके पञ्चमोऽध्यायः॥ प्रतिपाद्यविषयः No. 3 कोशे द्रष्टव्यः. वक्तव्यविशेषः अत्र कोशे षष्ठाएके सप्तमाध्यायस्य, अटमाष्टके पश्चमाध्यायस्य च भाष्यं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy