SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ संहिता] GOVERNMENT ORIENTAL LIBRART, MYSORE इ उपक्रम:__ ओम् ॥ प्र । वः । पान्तम् । रघुऽमन्यवः । अन्धः । यज्ञं । रुद्राय । मीडर्षे । भरध्वम् । दिवः । अस्तोषि । असुरस्य । वीरैः। इषुध्याऽईव । मरुतः । रोदस्योः ॥ उपसंहारः आपः । ह । यत् । बृहतीः । विश्व । आर्यन् । गर्भ । दानाः । जनयन्तीः । अग्निम्। ततः । देवानौ । सं । अवर्तत । असुः। एकः ..। यः। चित् । आपः। माहिना। परिऽअपश्यत्। दक्ष। प्रतिपाद्यविषयः _No. 1 संहिताकोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् पदपाठो द्वितीयाष्टकप्रभृत्यष्टमाष्टकस्य सप्तमेऽध्याये तुरीये वर्गे चतुर्थ्यामुच्याद्यपादान्तो दृश्यते। कोशान्ते च ५९ पत्रषु अष्टमाष्टकप्रथमाध्यायप्रभृति तुरीयाध्यायैकादशवर्गपर्यन्तोऽन्योऽपि भागो लिखितो दृश्यते ॥ _No. 5 (C 341). ऋक्संहिताभाष्यं वेदार्थप्रकाशाख्यं ससंहितापदपाठम्. Řk-samlitā-bbāșya, styled Vedārtha-prakāśa. Author-Sāyaṇācārya. Size-13} 8 inches. Substance-Paper. | Character-Devanagari. | Chan Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy