SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, MYSORE 317 Lines on a page-11. Letters in a line-20. Age of Ms. - Iodern. Condition of Ms.--Good. Correct or incorrect-Correct. Complete or incomplete Complete. उपक्रमः-- ओं आप्यायन्त्विति शान्तिः । अथ हैन भगवन्तं जाबालि पैप्पलादिः पप्रच्छ, भगवन् मे हि परमतत्त्वरहस्यम् , किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति । स तं होवाच । साधु पृष्टं सर्व निवेदयामि यथाज्ञातमिति । पुनस्स तमुवाच कुतस्त्वया झातमिति । पुनस्स तमुवाच षडाननादिति ॥ उपसंहारः त्रिपुण्डू भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा समस्तमहापातकोपपातकेभ्यः पूतो भवति स सर्वान् वेदानधीतो भवति स सर्वान् देवान् ध्यातो भवति स सर्वार्थेषु स्नातो भवति स सकलरुद्रमन्त्रजापी भवति न स पुनरावर्तते न स पुनरावर्तत इत्यों सत्यमित्युपनिषत् ॥ ॥ जाबाल्युपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः-- पैप्पलादिजाबालिप्रश्नोत्तररूपायामस्यामुपनिषदि पशुपदार्थनिरूपणपूर्वकं पशुपतिशब्दार्थ प्रकाश्य विभूतिधारणात् ज्ञानं मोक्षासाधनं भवतीत्युक्ता तत्प्रसङ्गात् भस्ममहिमानमुपवर्ण्य भस्मधारणप्रकारं च प्रकाश्य भस्मधारणप्राशस्त्य सविस्तरमुपपादितं दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रा दृश्यते, सामशाखान्तर्गतेतीयमुपनिषन्मुद्रिता च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy