SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 316 Lines on a page—11. Letters in a line-20. Age of Ms. — Modern. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः Condition of Ms.-Good. Correct or incorrect — Correct. Complete or incomplete-Incomplete. उपक्रम: आप्यायन्त्विति शान्तिः ॥ श्वेतकेतुर्हारुणेय आस । तं ह पितो - वाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति । स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षस्सर्वान् वेदान धीत्य महामना अनूचानमानी स्तब्ध एयाय । तं ह पितोवाच ॥ उपसंहारः— स यदि तस्य कर्ता भवति तत एवानुतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते । अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते । स यथा तत्र न दाह्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति । तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ॥ षष्ठोऽध्यायः ॥ प्रतिपाद्यविषयः No. 284 कोशे द्रष्टव्यः. वक्तव्यविशेष: अस्मिन् कोशे छान्दोग्योपनिषदि षष्ठाध्यायमात्रं दृश्यते ॥ Substance-Paper. Size--8 x 6 inches. No. 289 (B 440). जाबाल्युपनिषत्. Jābālyupanisat. Shree Sudharmaswami Gyanbhandar-Umara, Surat Character——Āndhra. Folios-199-200. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy