SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 318 DESCRIPTIVE CATALOGUE OF SANSKRIT ASS. [वेद: No. 290 (4136/21). तारसारोपनिषत् . Tarasāropanisat. Substance-Palm-leaf. Age of Ms.-Old. Size-91x2 inches. Condition of Ms.--Good. Character-Andra. Folios-92. Correct or incorrect-Correct. Lines on a page-16. Complete or incompleteLetters in a line-50. ____Complete. उपक्रमः पूर्णमद इति शान्तिः ॥ वृहस्पतिरुवाच याज्ञवल्क्यम्। यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र कचन गच्छेत् तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं अत्र हि जन्तोः प्राणेषु उत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे ॥ उपसंहारः प्रणवानामयुतं जप्तं भवति । दशपूर्वान् दशोत्तरान् पुनाति । नारायणपदमवाप्नोति, य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते । विष्णोयत्परमं पदम् , इत्युपनिषत् ॥ सामवेदस्तृतीयः पादः । पूर्णमद इति शान्तिः ॥ ॥तारसारोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः-- भरद्वाजयाज्ञवल्क्यप्रश्नोत्तररूपायामस्यामुपनिषदि रुद्रकर्तृकतारक मन्त्रोपदेशस्थानमविमुक्ताख्यं प्रशस्य स्थूलाष्टाक्षरमन्त्रस्वरूपं प्रकाश्य अकारोकारमकाबिन्दुनादकलाकलातीततत्पररूपं सूक्ष्माष्टाक्षरतारक. मन्त्रस्वरूपमभिवर्ण्य एतदेवाष्टविधमन्त्ररूपं भवतीत्यष्टौ मन्त्रान् प्रकाश्य एतजापनः फलं चान्तेऽभिहितं दृश्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy