SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 312 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. Substance-Palm-leaf. उपक्रम:-- No. 284 (1958/10). छान्दोग्योपनिषत् . Chandogyopaniṣat. Size—18×12 inches. Character—Nāgari. Folios - 26-49. Lines on a page — 1.0. प्रतिपाद्य विषयः हरिः ओम् ॥ ओमित्येतदक्षरमुद्गीथमुपासीत ओमित्युद्गायति तस्योपव्याख्यानमेषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसः वाच ऋग्रसः ऋचस्साम रसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्थ्योऽमो य उद्गीथः । कतमा कतमर्क् कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ उपसंहार: [ वेद: Letters in a line- -90. Age of Ms.—Old. Condition of Ms. - Good. Correct or incorrect - Correct. Complete or incompleteComplete. तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः । आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्य अहि ँसत्सर्वभूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ आप्यायन्त्विति शान्तिः ॥ इति छान्दोग्येऽष्टमोऽध्यायः ॥ ॥ इति छान्दोग्योपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat छान्दोग्योपनिषदि सामशाखीयायामस्यां प्रथमप्रपाठके त्रयोदशभिः खण्डैः – उद्गीथस्यानेकधा उपासनानि, - www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy