SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 311 शिवो हि कर्ता जगतामनादिर्न जानते यं श्रुतयोऽपि सम्यक् ॥ यदाश्रयाद्विष्णुरहं च सर्वे सुरासुरा यद्वशवर्तिनश्च ॥ इदं रहस्यं न विदन्ति लोका मायावशादन्यसुरान् भजन्ते ॥ उपसंहारः शरीरमेतद्धटवद्विदित्वा चिदम्बरं नित्यमीशं विदित्वा । मृत्यु तीा सर्वपापं विहृत्य शिव प्ररब्रह्मणि यां तेजः?॥ स ओंकारो महादेवः स विष्णुस्स च तारकः । नातः परं जगद्भाति यस्य भासा निरन्तरम् ॥ शिव शम्भो महादेव जगदीश सदाशिव । परं ज्योतिः परं ब्रह्म तमःपारे प्रतिष्ठितम् ॥ गिरीश गिरिजाजाने गरुडासनपूजित । पाहि संसारदुःखौघादिति ध्येयं निरन्तरम् ॥ इत्याह भगवान् विधाता । यश्चाधीते चिदम्बरस्वरूपी भवति । इत्यों सत्यमित्युपनिषत् ॥ ॥ इति चिदम्बरोपनिषत्समाना ॥ प्रतिपाद्यविषयः सनत्कुमारविधातृप्रश्नोत्तररूपायामस्यामुपनिषदि शिवभक्तिप्रशंसनपूर्वकं शिवदेवताकपञ्चाक्षरीमन्त्र प्रकाश्य रुद्राक्षभस्मत्रिपुण्ड्राणि प्रशस्य 'अन्तर्लिङ्गं ज्योतिषा संविभातं बहिर्लिङ्गं हृदये सन्निविष्टम्' इत्यादिना चिदाकाशस्य शिवरूपत्वप्रतिपादनं कृत्वा तदुपासनाक्रमस्तदुपासनाफलं चेत्येतत्सर्वमत्र प्रतिपाद्यते ॥ वक्तव्यविशेषः____ अस्मिन् कोशे इयमुपनिषत्समग्रा दृश्यते, अमुद्रिता च। तत्तदुपनिषदादौ सर्वत्र परिदृश्यमानस्तत्तच्छाखीयशान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy