SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 313 स्तोभाक्षरोपासनं तत्फलं, सामादिज्ञानं तत्फलं च प्रति पाद्यते ॥ द्वितीयप्रपाठके चतुर्विंशतिखण्डैः-साम्नः पञ्चधा सप्तधा च उपासनं तत्फलं च कथ्यते ॥ तृतीयप्रपाठके एकोनविंशतिखण्डैः--आदित्योपासनं, मधुविद्या गायत्रीविद्याशाण्डिल्यविद्याः तत्फलानि चाभिधीयन्ते ॥ चतुर्थप्रपाठके सप्तदशखण्डैः-आख्यायिकया विद्यादानग्रहण विचारः, उपकासलविद्याविचारः, ब्रह्मविदो गतिविचारश्च कृतः ॥ पञ्चमप्रपाठके त्रयोविंशतिखण्डै:--प्राणस्य मुख्यत्वविचारः, पञ्चा निविद्या, सगुणब्रह्मविद्यायाः फलं. आख्यायिकामुखेन वैराग्योदयाय संसारगतिः, वैश्वानरविद्या चाभिधीयते ।। षष्ठप्रपाठके षोडशभिः खण्डैः-आख्यायिकामुखेन ब्रह्मविद्या विचारिता, आनेकधा आत्मतत्त्वोपदेशश्च कृतः ॥ सप्तमप्रपाठके षड्विंशतिखण्डैः-भूमविद्या प्रपश्चयते ॥ अष्टमप्रपाठके पञ्चदशखण्डैः--दहरविद्या तत्फलं, प्रत्यगात्म विद्या तत्फलं च प्रकाश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत्सममा दृश्यते, मुद्रिता च ॥ No. 285 (1468/1). छान्दोग्योपनिषत् . Chandogyopanișat. Substance-Palm-leaf. Age of Ms.-Old. Size-18xl inches. Condition of Ms.- Good. Character-Andhra. Folios-47. Correct or incorrect--Correct. Lines on a page-5. Complete or incomplete Letters in a line-70. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy