SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 305 उपसंहारः इन्द्राय नमः । अग्नये नमः । यमाय नमः। निऋऋतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः। ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ॥ दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे । कर्तृत्वं सर्वभूतानामन्तर्धाने बभूव सः ॥ ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने । तथा प्रोक्तं तु गान्धर्वे(वि)गच्छ त्वं स्वालयान्तिकम् ॥ ॥ इति श्रीगोपालोत्तरतापनीयोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः--- इयमुपनिषत् पूर्वोत्तरभागद्वयेन विभक्ता दृश्यते । तत्र पूर्वभागेमुनिव्राह्मणप्रश्नोत्तररूपेण मृत्योरपि भयजनकः परमो देवः श्रीकृष्ण इति प्रतिपाद्य तदुपासनोपयोगिनः संसारोत्तारकाः तद्देवताकाः केचिन्मत्रा आनाताः। उत्तरभागे- श्रीकृष्णस्य नित्यब्रह्मचारित्वं दुर्वाससो मुनेVाशित्वं चोपपाद्य दुर्वाससा गान्धर्वानाम्नया उपदेशव्याजेन श्री. कृष्णस्य परब्रह्मत्ववर्णनपूर्वकं तन्माहात्म्यमभिधाय सप्तपुरीमध्यगतब्रह्मगोपालपुरीवर्णनपूर्वकं श्रीकृष्णमाहात्म्यं तदुपासनप्रकारश्च फलशंसनसहितं प्रतिपाद्यते ॥ वक्तव्यविशेषः समयमुपनिषत् अस्मिन् कोशे दृश्यते, आथर्वणीति मुद्रिता च ॥ No. 279 (3581/4). गोपालपूर्वोत्तरतापिन्युपनिषत् . Gopālapūrvottaratāpinyupanișat. Substance-Palm-leaf. | Folios-7-10. Size-20 x 21 inches. Lines on a page--14 Character-Andhra. ___Letters in a line-80. D.C.M. 20 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy