SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 304 DESCRIPTIVE CATALOGUE OF SANSKRIT DISS. FT: प्रतिपाद्यविषयः अत्र गायत्र्युपासनाप्रकारः, मुद्राभेदाश्च प्रतिपाद्यन्ते । गायत्रीमन्त्रगतवर्णानां ऋषिदेवताच्छन्दांसि च कथितानि । गायत्र्या इतरदेवतापेक्षया प्राशस्त्यप्रतिपादनपूर्वकं तदुपासकस्य तदुपनिषत्पाठकस्य च फलं प्रतिपादितम् ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रोपलभ्यते । गायत्रोहृदयनाम्ना मुद्रितेयमुपनिषत् ॥ __No. 278 (B 437). गोपालपूर्वोत्तरतापनीयोपनिषत् . Gopālapūrvottaratā panīyopanișat. Substance-Paper. Age of Ms.- Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Folios-17. Correct or incorrect—Correct. Lines on a page-11. Complete or incompleteLetters in a line-16. ___Complete. उपक्रमः ओं ॥ भद्रं कर्णेभिरिति शान्तिः ॥ गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् । शाट्यायनी हयग्रीवं दत्तात्रयं च गारुडम् ॥ ओं सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ ओं मुनयो ह वै ब्राह्मणमूचुः । कः परमो देवः। कुतो मृत्युर्बिभेति ? कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संहरतीति । तदु होवाच ब्राह्मणः। कृष्णो वै परमं दैवतम् । गोविन्दान्मृत्युर्बिभेति । गोपीवल्लभज्ञानेन एतत् ज्ञातं भवति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy