SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ 39169] GOVERNMENT ORIENTAL LIBRARY, MYSORE 303 वक्तव्यविशेषः कोशेऽस्मिन् No. 273 कोशापेक्षया क्वचिक्वचित्किचिदेव वैलक्षण्यं दृश्यते ॥ No. 277 (B 664/2). गायत्र्युपनिषत् . Gāyatryupanișat. Substance-Paper. Age of Ms.--Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Kannada. Folios-40-45. Correct or incorrect—Correct. Lines on a page--13. Complete or incompleteLetters in a line-24. ___Complete. उपक्रमः ओं, नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति । त्वं ब्रूहि भगवन् , गायत्र्या उत्पत्तिं श्रोतुमिच्छामि । ब्रह्मोवाच-प्रणवेन व्याहृतयः प्रवर्तन्ते । तमसस्तु परं ज्योतिः कः पुरुषः स्वयंभूर्विष्णुरिति ह ताः स्वाङ्गुल्या भथयेत् । (मध्यमानात्) फेनो भवति । फेनादुडुदो भवति । बुद्धदादण्डं भवति । अण्डवानात्मा भवति । आत्मन आकाशो भवति । आकाशाद्वायुर्भवति । वायोरग्निभवति । अग्नरोंकारो भवति । ओंकाराद्वयाहृतिर्भवति । व्याहृत्या गायत्री भवति । गायत्रयाः सावित्री भवति । उपसंहारः ब्रह्महत्यायाः पूतो भवति । भ्रूणहत्यायाः पृतो भवति । अब्रह्मचारी सुब्रह्मचारी भवति । अनेन हृदयेनाधीतेन क्रतुशतेनेष्टं भवति । षट्सहस्रगायत्रीजप्यानि भवन्ति । अष्टौ ब्राह्मणान् ग्राहयेत् । अर्थसिद्धिर्भवति । य इदं गायत्रीहृदयं ब्राह्मणः प्रयतः पठेत् । सर्वपापैः प्रमुच्यते (मुच्येत) ब्रह्मलोके महीयते ॥ ब्रह्मलोके महीयत इति ॥ ॥ इति गायत्र्युपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy