SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपक्रमः No. 271 कोशवत् . उपसंहारः No. 271 कोशवत् प्रतिपाद्यविषयः --- No. 271 कोशवत् . वक्तव्यविशेष: No. 271 कोशवत्. No. 273 (B927/4). गरुडोपनिषत् . Garudopanisat. Substance~-~-Paper. . Size - 8 x 6 inches. Character-Andhra. Folio-18-19. Lines on a page—16: Letters in a line-24. उपक्रम: 299 Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms. — Modern. Condition of Ms. - Good. Correct or incorrect - Correct. Complete or incompleteComplete. 2 ओं, ब्रह्मविद्यां प्रवक्ष्यामि । ब्रह्मा नारदायः नारदो वृहत्सेनाय, बृहत्सेनो बृहस्पतये, बृहस्पतिरिन्द्राय इन्द्रो भरद्वाजाय, भरद्वाजो जीवातुकामेभ्यः शिष्येभ्यः प्रायच्छत् । ओं तत्काहरीं मत्काहरीं विषहारिणीं विषदूषिणीं विपसर्पिणीं विषनाशिनीं हतं विषं नष्टं विषं विषमिद्रस्य (विषमिन्द्रस्य) वज्रेण हतं ते ब्रह्मणा विषमिद्रस्य (विषमिन्द्रस्य) वज्रेण स्वाहा । नागानां सर्पाणां वृश्चिकानां लृतानां प्रलूतानां गोधानां गृहगांधानां मूषकाणां स्थावराणां जङ्गमानाम् ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy