SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 300 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ão: उपसंहारः य इमां महाविद्याममावास्यायां शृणुयात् द्वादशवर्षं न तं दशन्ति सर्पाः। य इमां महाविद्यां अमावास्यायामधीयानो धारयेत् यावजीवं न तं दशन्ति सर्पाः। अष्टौ ब्राह्मणान् ग्राहयित्वा तृणेन मोक्षयति । काष्ठेन मोक्षयति । भस्मना मोक्षयति । जलंन मोक्षयति । शतं ब्राह्मणान् ग्राहयित्वा चक्षुषा मोक्षयति । सहस्रं ब्राह्मणान् ग्राहयित्वा मनसाऽपि मोक्षयतीत्याह भगवान् ब्रह्मा भगवान ब्रह्मेति ॥ ॥ गरुडोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अत्र सर्पवृश्चिकादिभिर्दष्टानां विषापनोदनमत्रा अभिहिता दृश्यन्ते ॥ ____No. 271 कोशे ग्रन्थविस्तरेण प्रतिपाद्यमानमेवात्र ग्रन्थसंक्षेपेणाभिहितं दृश्यते ॥ वक्तव्यविशेषः ___ यद्यप्यत्र ग्रन्थसंग्रहो दृश्यते । तथाऽप्यत्र संक्षिप्तमेव मुद्रिताया. मुपनिषदि ग्रन्थविस्तरेण प्रतिपादितमिति प्रतिभाति । कोशेऽस्मिन् ऋषिच्छन्दोदैवतध्यानश्लोकादिकं न दृश्यते ॥ No. 274 (C 461/1). Substance--Paper. Size-6 x 4 inches. Character-Nagari. Folios-369-372. Lines on a page-7. गरुडोपनिषत् . Garudopanisat. Letters in a line-19. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incomplete-- Complete. उपक्रमः No. 273 कोशवत् . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy