SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 298 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद:उपसंहारः य इमां ब्रह्मविद्याममावास्यायां पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान् ग्राहयित्वा तृणेन मोचयेत् । शतं ब्राह्मणान् ग्राहयित्वा चक्षुषा मोचयेत् । सहस्त्रं ब्राह्मणान् ग्राहयित्वा मनसा मोचयेत् । सर्व जलेन मुञ्चति । तृणेन मुञ्चति । काष्ठान् ( ऐन ) मुञ्चति । 1 भस्मना मुञ्चतीत्याह भगवान् ब्रह्मेत्युपनिषत् ॥ ॥ गारुडोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अस्यामुपनिषदि विषशक्तिनिवारणफलकः ऋषिच्छन्दो देवतवीजाक्षरध्यानश्लोकादिकथनपूर्वकं गरुडमन्त्रजपप्रकारोऽभिहितः । तथा गरुदेवताका बहवो मालामन्त्रा अप्यभिहिता दृश्यन्ते । चित्तगतदोस्यापि विषत्वाभिप्रायेण तन्निवारणार्थतया मन्त्राणामेषां वह्मविद्योपयोगित्वमित्युपनिषद्वयपदेशो ऽस्येति ज्ञायते ॥ वक्तव्यविशेष: इयमुपनिषदथर्व शाखान्तर्गतेति मुद्रिता दृश्यते । कोशेऽस्मिन् समग्रा च दृश्यते । अत्रान्ते गरुडस्य द्वादशनामानि संगृहीतानि दृश्यन्ते ॥ Substance-Paper . Size— 8 x 6 inches. Character - Andhra. Folios-187-190. Lines on a page----11. No. 272 (B 436). गरुडोपनिषत् . Garudopanisat. Letters in a line -- 20. Age of Ms.—Modern. Condition of Ms. – Good. Correct or incorrect-Correct. Shree Sudharmaswami Gyanbhandar-Umara, Surat Complete or incomplete— Complete. 1 भस्मना मुञ्चति, इति कोशान्तरे न दृश्यते. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy