SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ VERNMENT ORIENTAL LIBRARY, MYSORE उपसंहारः अव पुरस्तात् । अवोत्तरात्तात् । अव दाक्षिणात्तात् । अव चोर्खात्तात् । अवाधरात्तात् । सर्वतो मां पाहि । पाहि समन्तात् ॥ प्रतिपाद्यविषय: No. 267 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन्नुपनिषदादिभागे स्वल्पग्रन्थभागमा दृश्यते । कोशेsस्मिन्नुपनिषदादौ शुक्लयजुश्शाखीयशान्तिमन्त्रपाठो लिखितो दृश्यते ॥ No. 271 (B664/7). गरुडोपनिषत् . Garudopanisat. Substance-Paper. Age of Ms.-Modern. Size -8x6 inches. Condition of Ms.-Good. Character-Kannada. Folios-58-62. Correct or incorrect—Correct. Lines on a page-13. Complete or incomplete, Letters in a line-24. ___Complete. उपक्रमः-- ओम् । भद्रं कर्णेभिरिति शान्तिः । गारुडब्रह्मविद्यां प्रवक्ष्यामि, यां ब्रह्मविद्यां ब्रह्मा नारदाय प्रोवाच, 1 नारदः कश्यपाय, कश्यपो बृहत्से. नाय, बृहत्सेनो बृहस्पतये, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाजो जीवकामेभ्यः शिष्येभ्यः प्रायच्छत् । अस्य श्रीगारुडब्रह्मविद्याया ब्रह्मा ऋषिः, गायत्रीच्छन्दः, श्रीभगवान् महागरुडो देवता। ओं वीजं, क्षिपः शक्तिः, स्वाहा कीलकं, श्रीमहागरुडप्रीत्यर्थ मम सकलविषविनाशनार्थे जपे विनियोगः॥ । नारदो बृहत्सेनाय, इति पाठान्तरम्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy