SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रम: प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च । तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनस्त्वमेव मे वृणीष्व यत्त्वं मनुष्याय हिततमं मन्यस इति ॥ उपसंहार:-- No. 253 कोशवत्. प्रतिपाद्यविषयः No. 253 कोशवत्. वक्तव्यविशेषः कोशेऽस्मिन् तृतीयाध्यायमारभ्य समयमुपनिषद्दश्यते ॥ No. 259 (B 433/1). शुरिकोपनिषत् . Kșurikopanișat. Substance-Paper. Age of Ms.-Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Folios--369-370. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-20. _Complete. उपक्रमः-- भुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये । यां प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा । निश्शब्दं देशमास्थाय तत्रासनमवस्थितः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy