SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRART, ITSORE 287 कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च । मात्राद्वादशयोगेन प्रणवेन शनैश्शनैः ॥ पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च । उरोमुखकटिग्रीवं किञ्चिद्धदयमुन्नतम् ॥ प्राणान्त्संधारयेत्तीस्मन्नासाभ्यन्तरचारिणः ॥ उपसंहारः ततोऽवनतचित्तस्तु निश्शब्दं देशमास्थितः । निस्सङ्गः सर्वयोगज्ञो निरपेक्षः शनैश्शनैः ॥ पाशान् भित्त्वा यथा हंसो निर्विशङ्कस्समुत्पतेत् । भिन्नपाशस्तथा जीवः संसारं तरते तथा ॥ यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् । तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् । वैराग्योपलघृष्टेन भित्त्वा तन्तून् न बध्यते ॥ ॥ इति शुरिकोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र स्वयंभूपदिष्टं योगाभ्यसनक्रममनुष्ठातुर्जातवैरग्यस्य योगिनः प्राणायामपूर्वकनाडाभेदनद्वारा उत्तमलोकावाप्तिरित्यभिधीयते ॥ वक्तव्यविशेषः-- यजुश्शाखीयेतीयमुपनिषन्मुद्रिता कोशेऽस्मिन् समग्रा च दृश्यते ॥ No. 260 (3621/3). चरिकोपनिषत्. Kșurikopanișat. Substance-Palm-leaf. I Character-Grantha. Size-92 x ll inches. | Folios-4-6. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy