SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARI, MYSORE 285 उपक्रमः No. 253 कोशवत् . उपसंहारः__ स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतो न साधुना कर्मणा भूयात् नो एवासाधुना कनीयान् एष ह्येवैनं साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उनिनीषति एष उ एवैनमसाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषति । स त एष लोकपाल एष लोकाधिपतिरेष लोकेशस्स म आत्मेति विद्यात् ॥ ॥ओं तत्सदिति कौषीतक्युपनिषत्समाता ॥ प्रतिपाद्यविषयः-- No. 253 कोशवत् . वक्तव्यविशेषः-- कोशेऽस्मिन् तृतीयाध्यायान्तैवेयमुपनिषद्दश्यते। अतोऽन्ते ‘इति कौषीतक्युपनिषत्समाप्ता' इति लेखनं प्रमादायातमिति भाति ॥ No. 258 (1973/28). कौषीतकिब्राह्मणोपनिषत् . Kaușitakibrāhmaṇopanişat. Substance-Palm-leaf. | Letters in a line-68. Size-15xl inch. Age of Ms.--Old. Condition of Ms.-Good. Character-Nāgarī. Correct or incorrect-Correct. Folios-237-246. Complete or incompleteLines on a page--4. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy