SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 284 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ag: उपक्रमः No. 253 कोशवत्. उपसंहारः-- ___ स होवाच बालाकिर्य एवैष प्रातिश्रुत्कायां पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन् समवादयिष्ठा द्वितीयोनपग इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते द्वितीयवान् भवति । स होवाच बालाकिर्य एवैष शाब्दः पुरुषमन्वेति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन् समवादयिष्ठा आयुरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य प्रजा पुरा कालात्संमोहमेति । स होवाच वालाकिर्य प्रतिपाद्यविषयः--- No. 253 कोशवत्. वक्तव्यविशेषः-- असमग्रतुरीयाध्यायान्तेयमुपनिषत्काशेऽस्मिन् दृश्यते । मुद्रिता चेयमृक्शाखीयोपनिषत् ॥ No. 257 (3581/35). कौषीतकिब्राह्मणोपनिषत्. Kausitakibrāhmaṇopadişat. Substance-Palm-leaf. | Age of Ms.-Old. Size-20x21 inches.. Condition of Ms.--Good. Character---Andra. Folios-36-39. Correct or incorrect-Correct. Lines on a page--12. Complete or incompleteLetters in a line-108. 1 Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy