SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ 341697] GOVERNMENT ORIENTAL LIBRARY, VYSORE 281 No. 253 (1682/9). कौषितकिब्राह्मणोपनिषत् . Kaușītakibrāhmaṇopanişat. Substance-Palm-leaf. Age of Ms.- Ancient. Size-151 X 14 inches. Condition of Ms.—Good. Character-Grantha. Correct or incorrect - Appears Folios-39-61. _to be correct. Lines on a page-6. Complete or incomplete - Letters in a line-32. Complete. उपक्रमः ओम् ॥ चित्रो ह वै गार्यायणियक्ष्यमाण आरुणिं ववे । स ह पुत्रं श्वेतकेतुं प्रजिघाय याजयेति । तं हासीनं पप्रच्छ गौतमपुत्रास्ति संवृतं लोके यस्मिन्नाधास्यस्य[न्य]महो . . . . . लोके धास्यसीति । स होवाच नाहमेतद्वद हन्ताचार्य पृच्छानीति । स ह पितरमासाद्य पप्रच्छ इति मा प्राक्षीत् कथं प्रतिब्रवाणीति । स होवाच, अहमप्येतन वेद, सदस्येव वयं स्वाध्यायमधीत्य हवा(रा)महे, यन्नः परे ददति, एह्युभौ गमिष्याव इति ॥ उपसंहार:___अथ हत्वाऽसुरान् विजित्य सर्वेषां देवानां . . . . . . . . धिपत्यं परीयाय तथो एवैवं विद्वान् सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद । ॥ इति कौषीतकिब्राह्मणोपनिषदि चतुर्थोऽध्यायः ॥ ॥ हरिः ओम् ॥ प्रतिपाद्यविषयः ऋक्शाखीयायामस्यामुपनिषदि फलसङ्गाद्यभिसन्धियुतानां धूमादिमार्गेण चन्द्रमसं प्राप्य पुनरावृत्तानां संसृतौ परिभ्रमणं, विद्या. कर्मविहीनानां कीटपतङ्गाद्यात्मना क्लेशानुभूतिः, गुर्वनुग्रहादधिगत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy