SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 282 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [az: विद्यानां ब्रह्मचारिगृहिप्रभृतीनां अर्चिरादिमार्गेण उत्तमां गतिं प्रप. नानां ब्रह्मणस्सारूप्यमधिगतानां ब्रह्मालंकारपरिमण्डितानां परब्रह्मानुभवप्रकारः, इन्द्रप्रतर्दनाख्यायिकया स्वदेहभोगस्य प्रारब्धपरिक्षयैकपर्यवसायित्वकथनं, प्राणोपासनाभिधानं, अजातशत्राख्यायिकया आदित्यचन्द्राग्निविद्युत्स्तनयित्न्ववकाशवाय्वग्नयबादर्शप्रतिश्रुत्कशब्द . च्छायापुरुषोपासनासु विसंवादप्रदर्शनपूर्वकं परमात्मस्वरूपतद्विज्ञानादिप्रकाशनमित्येतत्सर्व चतुर्भिरध्यायैरभिधीयते ॥ वक्तव्यविशेषः कोशेऽस्मिन् इयमुपनिषत्समग्रा दृश्यते मुद्रिता च ॥ No. 254 (3621/15). कौषीतकिब्राह्मणोपनिषत् . Kausītakibrāhmaṇopanişat. Substance-Palm-leaf. | Age of Ms.---Old. Size-91 x 1 inches. Condition of Ms.-Good. Character—Grantha. Folios-~-75-90 Correct or incorrect—Correct. Lines on a page-9. Complete or incompleteLetters in a line-32. Complete. उपक्रमः __No. 253 कोशवत् . उपसंहारः No. 253 कोशवत्. प्रतिपाद्यविषयः No. 253 कोशवत् . वकव्यविशेषः No. 253 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy