SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 280 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः अथादौ (तो)धर्मजिज्ञासा । ज्ञा(ज्ञान) बुद्धिश्च । ज्ञानं मोक्षे कारणम् । मोक्षात्सर्वदा(त्सर्वात्मता)सिद्धिः । पञ्च विषयाः प्रपञ्चाः । तेषां दश ज्ञानस्वरूपाः । (तेषां ज्ञानस्वरूपाः) त्यागो मोहः (योगो मोक्षः)। अधर्मकरणमेव (कारणाज्ञानमेव) ज्ञानम् । प्रपञ्चेश्वरः (प्रपञ्च ईश्वरः) असत्यं (नित्यं) सत्यम् (नित्यं)॥ उपसंहारः___ आत्मरहस्यं न वदेत्। अन्तश्शाक्तरूप(तो)बहिश्शेवः । अयमेव आचारः । आत्मज्ञानान्मोक्षः इत्येतदज्ञानाम् । लोकान्न निन्द्यात् । व्रतं चरेत्न चरेत् ) । मनिष्ठो नियमवान् मोक्षम् (न तिष्ठनियमेन)। (नियमान. मोक्षः) इति कौलप्रतिष्टां कुर्यात् (कौलप्रतिष्टां न कुर्यात् ) । शमो भवत् (सर्वसमो भवेत् ) । अनन्यभावेन वर्तेत ॥ एतानि सूत्राणि जपेत् (पठेदेतानि सूत्राणि) प्रातरुत्थाय देशिकः । अर्थसिद्धिर्भवत्येव (आज्ञासिद्धिर्भवत्यव) इत्याज्ञा परमेश्वरी ॥ यञ्चचारविहीनोऽपि (यश्चाचारविहीनोऽपि) श्रीयते (ये वा पूजां न कुर्वते)॥ उपतिष्ठय ज्येष्ठेन मन्येत दीव्यते नन्दने । (यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने)॥ इति कौलोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः शाक्तानां कौलमार्गानुयायिनामनुमतः पदार्थस्वरूपतद्विभागादिः तदाचाराश्चात्र सूत्ररूपैर्वाक्यैः प्रतिपाद्यन्ते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रा दृश्यते । अमुद्रितयमुपनिषत् । अशुद्धश्चायं कोशः । भास्कररायकृतभाष्यानुरोधन संशोधितश्च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy